Original

रत्नभाजो हि राजानो जरासंधमुपासते ।न च तुष्यति तेनापि बाल्यादनयमास्थितः ॥ १४ ॥

Segmented

रत्न-भाजः हि राजानो जरासंधम् उपासते न च तुष्यति तेन अपि बाल्याद् अनयम् आस्थितः

Analysis

Word Lemma Parse
रत्न रत्न pos=n,comp=y
भाजः भाज् pos=a,g=m,c=1,n=p
हि हि pos=i
राजानो राजन् pos=n,g=m,c=1,n=p
जरासंधम् जरासंध pos=n,g=m,c=2,n=s
उपासते उपास् pos=v,p=3,n=p,l=lat
pos=i
pos=i
तुष्यति तुष् pos=v,p=3,n=s,l=lat
तेन तेन pos=i
अपि अपि pos=i
बाल्याद् बाल्य pos=n,g=n,c=5,n=s
अनयम् अनय pos=n,g=m,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part