Original

न चैनमनुरुध्यन्ते कुलान्येकशतं नृपाः ।तस्मादेतद्बलादेव साम्राज्यं कुरुतेऽद्य सः ॥ १३ ॥

Segmented

न च एनम् अनुरुध्यन्ते कुलानि एक-शतम् नृपाः तस्माद् एतद्-बलात् एव साम्राज्यम् कुरुते ऽद्य सः

Analysis

Word Lemma Parse
pos=i
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
अनुरुध्यन्ते अनुरुध् pos=v,p=3,n=p,l=lat
कुलानि कुल pos=n,g=n,c=1,n=p
एक एक pos=n,comp=y
शतम् शत pos=n,g=n,c=1,n=s
नृपाः नृप pos=n,g=m,c=1,n=p
तस्माद् तस्मात् pos=i
एतद् एतद् pos=n,comp=y
बलात् बल pos=n,g=n,c=5,n=s
एव एव pos=i
साम्राज्यम् साम्राज्य pos=n,g=n,c=2,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
ऽद्य अद्य pos=i
सः तद् pos=n,g=m,c=1,n=s