Original

हित्वा करान्यौवनाश्वः पालनाच्च भगीरथः ।कार्तवीर्यस्तपोयोगाद्बलात्तु भरतो विभुः ।ऋद्ध्या मरुत्तस्तान्पञ्च सम्राज इति शुश्रुमः ॥ ११ ॥

Segmented

हित्वा करान् यौवनाश्वः पालनात् च भगीरथः कार्तवीर्यः तपः-योगात् बलात् तु भरतो विभुः ऋद्ध्या मरुत्तः तान् पञ्च सम्राज इति शुश्रुमः

Analysis

Word Lemma Parse
हित्वा हा pos=vi
करान् कर pos=n,g=m,c=2,n=p
यौवनाश्वः यौवनाश्व pos=n,g=m,c=1,n=s
पालनात् पालन pos=n,g=n,c=5,n=s
pos=i
भगीरथः भगीरथ pos=n,g=m,c=1,n=s
कार्तवीर्यः कार्तवीर्य pos=n,g=m,c=1,n=s
तपः तपस् pos=n,comp=y
योगात् योग pos=n,g=m,c=5,n=s
बलात् बल pos=n,g=n,c=5,n=s
तु तु pos=i
भरतो भरत pos=n,g=m,c=1,n=s
विभुः विभु pos=a,g=m,c=1,n=s
ऋद्ध्या ऋद्धि pos=n,g=f,c=3,n=s
मरुत्तः मरुत्त pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
पञ्च पञ्चन् pos=n,g=m,c=2,n=p
सम्राज सम्राज् pos=n,g=m,c=1,n=p
इति इति pos=i
शुश्रुमः श्रु pos=v,p=1,n=p,l=lit