Original

युधिष्ठिर उवाच ।उक्तं त्वया बुद्धिमता यन्नान्यो वक्तुमर्हति ।संशयानां हि निर्मोक्ता त्वन्नान्यो विद्यते भुवि ॥ १ ॥

Segmented

युधिष्ठिर उवाच उक्तम् त्वया बुद्धिमता यत् न अन्यः वक्तुम् अर्हति संशयानाम् हि निर्मोक्ता त्वत् न अन्यः विद्यते भुवि

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
बुद्धिमता बुद्धिमत् pos=a,g=m,c=3,n=s
यत् यद् pos=n,g=n,c=2,n=s
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
वक्तुम् वच् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
संशयानाम् संशय pos=n,g=m,c=6,n=p
हि हि pos=i
निर्मोक्ता निर्मोक्तृ pos=n,g=m,c=1,n=s
त्वत् त्वद् pos=n,g=,c=5,n=s
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
भुवि भू pos=n,g=f,c=7,n=s