Original

तं स राजा महाप्राज्ञ संश्रित्य किल सर्वशः ।राजन्सेनापतिर्जातः शिशुपालः प्रतापवान् ॥ ९ ॥

Segmented

तम् स राजा महा-प्राज्ञैः संश्रित्य किल सर्वशः राजन् सेनापतिः जातः शिशुपालः प्रतापवान्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
प्राज्ञैः प्राज्ञ pos=a,g=m,c=8,n=s
संश्रित्य संश्रि pos=vi
किल किल pos=i
सर्वशः सर्वशस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
सेनापतिः सेनापति pos=n,g=m,c=1,n=s
जातः जन् pos=va,g=m,c=1,n=s,f=part
शिशुपालः शिशुपाल pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s