Original

चतुर्युस्त्वपरो राजा यस्मिन्नेकशतोऽभवत् ।स साम्राज्यं जरासंधः प्राप्तो भवति योनितः ॥ ८ ॥

Segmented

चतुर्युः तु अपरः राजा यस्मिन्न् एक-शतः ऽभवत् स साम्राज्यम् जरासंधः प्राप्तो भवति योनितः

Analysis

Word Lemma Parse
चतुर्युः चतुर्यु pos=n,g=m,c=1,n=s
तु तु pos=i
अपरः अपर pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
यस्मिन्न् यद् pos=n,g=m,c=7,n=s
एक एक pos=n,comp=y
शतः शत pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
साम्राज्यम् साम्राज्य pos=n,g=n,c=2,n=s
जरासंधः जरासंध pos=n,g=m,c=1,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
भवति भू pos=v,p=3,n=s,l=lat
योनितः योनि pos=n,g=f,c=5,n=s