Original

तेषां तथैव तां लक्ष्मीं सर्वक्षत्रमुपासते ।सोऽवनीं मध्यमां भुक्त्वा मिथोभेदेष्वमन्यत ॥ ७ ॥

Segmented

तेषाम् तथा एव ताम् लक्ष्मीम् सर्व-क्षत्रम् उपासते सो ऽवनीम् मध्यमाम् भुक्त्वा मिथस् भेदेषु अमन्यत

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
तथा तथा pos=i
एव एव pos=i
ताम् तद् pos=n,g=f,c=2,n=s
लक्ष्मीम् लक्ष्मी pos=n,g=f,c=2,n=s
सर्व सर्व pos=n,comp=y
क्षत्रम् क्षत्र pos=n,g=n,c=1,n=s
उपासते उपास् pos=v,p=3,n=s,l=lat
सो तद् pos=n,g=m,c=1,n=s
ऽवनीम् अवनी pos=n,g=f,c=2,n=s
मध्यमाम् मध्यम pos=a,g=f,c=2,n=s
भुक्त्वा भुज् pos=vi
मिथस् मिथस् pos=i
भेदेषु भेद pos=n,g=m,c=7,n=p
अमन्यत मन् pos=v,p=3,n=s,l=lan