Original

समारम्भो हि शक्योऽयं नान्यथा कुरुनन्दन ।राजसूयस्य कार्त्स्न्येन कर्तुं मतिमतां वर ॥ ६७ ॥

Segmented

समारम्भो हि शक्यो ऽयम् न अन्यथा कुरु-नन्दन राजसूयस्य कार्त्स्न्येन कर्तुम् मतिमताम् वर

Analysis

Word Lemma Parse
समारम्भो समारम्भ pos=n,g=m,c=1,n=s
हि हि pos=i
शक्यो शक्य pos=a,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
pos=i
अन्यथा अन्यथा pos=i
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
राजसूयस्य राजसूय pos=n,g=m,c=6,n=s
कार्त्स्न्येन कार्त्स्न्य pos=n,g=n,c=3,n=s
कर्तुम् कृ pos=vi
मतिमताम् मतिमत् pos=a,g=m,c=6,n=p
वर वर pos=a,g=m,c=8,n=s