Original

यदि त्वेनं महाराज यज्ञं प्राप्तुमिहेच्छसि ।यतस्व तेषां मोक्षाय जरासंधवधाय च ॥ ६६ ॥

Segmented

यदि तु एनम् महा-राज यज्ञम् प्राप्तुम् इह इच्छसि यतस्व तेषाम् मोक्षाय जरासंध-वधाय च

Analysis

Word Lemma Parse
यदि यदि pos=i
तु तु pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
यज्ञम् यज्ञ pos=n,g=m,c=2,n=s
प्राप्तुम् प्राप् pos=vi
इह इह pos=i
इच्छसि इष् pos=v,p=2,n=s,l=lat
यतस्व यत् pos=v,p=2,n=s,l=lot
तेषाम् तद् pos=n,g=m,c=6,n=p
मोक्षाय मोक्ष pos=n,g=m,c=4,n=s
जरासंध जरासंध pos=n,comp=y
वधाय वध pos=n,g=m,c=4,n=s
pos=i