Original

वयं चैव महाराज जरासंधभयात्तदा ।मथुरां संपरित्यज्य गता द्वारवतीं पुरीम् ॥ ६५ ॥

Segmented

वयम् च एव महा-राज जरासंध-भयात् तदा मथुराम् सम्परित्यज्य गता द्वारवतीम् पुरीम्

Analysis

Word Lemma Parse
वयम् मद् pos=n,g=,c=1,n=p
pos=i
एव एव pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
जरासंध जरासंध pos=n,comp=y
भयात् भय pos=n,g=n,c=5,n=s
तदा तदा pos=i
मथुराम् मथुरा pos=n,g=f,c=2,n=s
सम्परित्यज्य सम्परित्यज् pos=vi
गता गम् pos=va,g=m,c=1,n=p,f=part
द्वारवतीम् द्वारवती pos=n,g=f,c=2,n=s
पुरीम् पुरी pos=n,g=f,c=2,n=s