Original

तेन रुद्धा हि राजानः सर्वे जित्वा गिरिव्रजे ।कन्दरायां गिरीन्द्रस्य सिंहेनेव महाद्विपाः ॥ ६२ ॥

Segmented

तेन रुद्धा हि राजानः सर्वे जित्वा गिरिव्रजे कन्दरायाम् गिरि-इन्द्रस्य सिंहेन इव महा-द्विपाः

Analysis

Word Lemma Parse
तेन तेन pos=i
रुद्धा रुध् pos=va,g=f,c=1,n=s,f=part
हि हि pos=i
राजानः राजन् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
जित्वा जि pos=vi
गिरिव्रजे गिरिव्रज pos=n,g=m,c=7,n=s
कन्दरायाम् कन्दर pos=n,g=f,c=7,n=s
गिरि गिरि pos=n,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
सिंहेन सिंह pos=n,g=m,c=3,n=s
इव इव pos=i
महा महत् pos=a,comp=y
द्विपाः द्विप pos=n,g=m,c=1,n=p