Original

स त्वं सम्राड्गुणैर्युक्तः सदा भरतसत्तम ।क्षत्रे सम्राजमात्मानं कर्तुमर्हसि भारत ॥ ६० ॥

Segmented

स त्वम् सम्राज्-गुणैः युक्तः सदा भरत-सत्तम क्षत्रे सम्राजम् आत्मानम् कर्तुम् अर्हसि भारत

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
सम्राज् सम्राज् pos=n,comp=y
गुणैः गुण pos=n,g=m,c=3,n=p
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
सदा सदा pos=i
भरत भरत pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
क्षत्रे क्षत्र pos=n,g=n,c=7,n=s
सम्राजम् सम्राज् pos=n,g=m,c=2,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
कर्तुम् कृ pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
भारत भारत pos=n,g=m,c=8,n=s