Original

ययातेस्त्वेव भोजानां विस्तरोऽतिगुणो महान् ।भजते च महाराज विस्तरः स चतुर्दिशम् ॥ ६ ॥

Segmented

ययातेः तु एव भोजानाम् विस्तरो ऽतिगुणो महान् भजते च महा-राज विस्तरः स चतुः-दिशम्

Analysis

Word Lemma Parse
ययातेः ययाति pos=n,g=m,c=6,n=s
तु तु pos=i
एव एव pos=i
भोजानाम् भोज pos=n,g=m,c=6,n=p
विस्तरो विस्तर pos=n,g=m,c=1,n=s
ऽतिगुणो अतिगुण pos=a,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
भजते भज् pos=v,p=3,n=s,l=lat
pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
विस्तरः विस्तर pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
चतुः चतुर् pos=n,comp=y
दिशम् दिश् pos=n,g=,c=2,n=s