Original

कह्वः शङ्कुर्निदान्तश्च सप्तैवैते महारथाः ।पुत्रौ चान्धकभोजस्य वृद्धो राजा च ते दश ॥ ५८ ॥

Segmented

कह्वः शङ्कुः निदान्तः च सप्त एव एते महा-रथाः पुत्रौ च अन्धक-भोजस्य वृद्धो राजा च ते दश

Analysis

Word Lemma Parse
कह्वः कह्व pos=n,g=m,c=1,n=s
शङ्कुः शङ्कु pos=n,g=m,c=1,n=s
निदान्तः निदान्त pos=n,g=m,c=1,n=s
pos=i
सप्त सप्तन् pos=n,g=m,c=1,n=p
एव एव pos=i
एते एतद् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
पुत्रौ पुत्र pos=n,g=m,c=1,n=d
pos=i
अन्धक अन्धक pos=n,comp=y
भोजस्य भोज pos=n,g=m,c=6,n=s
वृद्धो वृद्ध pos=a,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
ते तद् pos=n,g=m,c=1,n=p
दश दशन् pos=n,g=n,c=1,n=s