Original

एवमेते रथाः सप्त राजन्नन्यान्निबोध मे ।कृतवर्मा अनाधृष्टिः समीकः समितिंजयः ॥ ५७ ॥

Segmented

एवम् एते रथाः सप्त राजन्न् अन्यान् निबोध मे कृतवर्मा अनाधृष्टिः समीकः समितिंजयः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
एते एतद् pos=n,g=m,c=1,n=p
रथाः रथ pos=n,g=m,c=1,n=p
सप्त सप्तन् pos=n,g=m,c=1,n=p
राजन्न् राजन् pos=n,g=m,c=8,n=s
अन्यान् अन्य pos=n,g=m,c=2,n=p
निबोध निबुध् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
अनाधृष्टिः अनाधृष्टि pos=n,g=m,c=1,n=s
समीकः समीक pos=n,g=m,c=1,n=s
समितिंजयः समितिंजय pos=n,g=m,c=1,n=s