Original

चारुदेष्णः सह भ्रात्रा चक्रदेवोऽथ सात्यकिः ।अहं च रौहिणेयश्च साम्बः शौरिसमो युधि ॥ ५६ ॥

Segmented

चारुदेष्णः सह भ्रात्रा चक्रदेवो ऽथ सात्यकिः अहम् च रौहिणेयः च साम्बः शौरि-समः युधि

Analysis

Word Lemma Parse
चारुदेष्णः चारुदेष्ण pos=n,g=m,c=1,n=s
सह सह pos=i
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
चक्रदेवो चक्रदेव pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
pos=i
रौहिणेयः रौहिणेय pos=n,g=m,c=1,n=s
pos=i
साम्बः साम्ब pos=n,g=m,c=1,n=s
शौरि शौरि pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
युधि युध् pos=n,g=f,c=7,n=s