Original

अष्टादश सहस्राणि व्रातानां सन्ति नः कुले ।आहुकस्य शतं पुत्रा एकैकस्त्रिशतावरः ॥ ५५ ॥

Segmented

अष्टादश सहस्राणि व्रातानाम् सन्ति नः कुले आहुकस्य शतम् पुत्रा एकैकः त्रि-शत-अवरः

Analysis

Word Lemma Parse
अष्टादश अष्टादशन् pos=a,g=n,c=1,n=s
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
व्रातानाम् व्रात pos=n,g=m,c=6,n=p
सन्ति अस् pos=v,p=3,n=p,l=lat
नः मद् pos=n,g=,c=6,n=p
कुले कुल pos=n,g=n,c=7,n=s
आहुकस्य आहुक pos=n,g=m,c=6,n=s
शतम् शत pos=n,g=n,c=1,n=s
पुत्रा पुत्र pos=n,g=m,c=1,n=p
एकैकः एकैक pos=n,g=m,c=1,n=s
त्रि त्रि pos=n,comp=y
शत शत pos=n,comp=y
अवरः अवर pos=a,g=m,c=1,n=s