Original

आलोक्य गिरिमुख्यं तं माधवीतीर्थमेव च ।माधवाः कुरुशार्दूल परां मुदमवाप्नुवन् ॥ ५२ ॥

Segmented

आलोक्य गिरि-मुख्यम् तम् माधवी-तीर्थम् एव च माधवाः कुरु-शार्दूल पराम् मुदम् अवाप्नुवन्

Analysis

Word Lemma Parse
आलोक्य आलोकय् pos=vi
गिरि गिरि pos=n,comp=y
मुख्यम् मुख्य pos=a,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
माधवी माधवी pos=n,comp=y
तीर्थम् तीर्थ pos=n,g=n,c=2,n=s
एव एव pos=i
pos=i
माधवाः माधव pos=n,g=m,c=1,n=p
कुरु कुरु pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
पराम् पर pos=n,g=f,c=2,n=s
मुदम् मुद् pos=n,g=f,c=2,n=s
अवाप्नुवन् अवाप् pos=v,p=3,n=p,l=lan