Original

स्त्रियोऽपि यस्यां युध्येयुः किं पुनर्वृष्णिपुंगवाः ।तस्यां वयममित्रघ्न निवसामोऽकुतोभयाः ॥ ५१ ॥

Segmented

स्त्रियो ऽपि यस्याम् युध्येयुः किम् पुनः वृष्णि-पुंगवाः तस्याम् वयम् अमित्र-घ्न निवसामो ऽकुतोभयाः

Analysis

Word Lemma Parse
स्त्रियो स्त्री pos=n,g=f,c=1,n=p
ऽपि अपि pos=i
यस्याम् यद् pos=n,g=f,c=7,n=s
युध्येयुः युध् pos=v,p=3,n=p,l=vidhilin
किम् pos=n,g=n,c=2,n=s
पुनः पुनर् pos=i
वृष्णि वृष्णि pos=n,comp=y
पुंगवाः पुंगव pos=n,g=m,c=1,n=p
तस्याम् तद् pos=n,g=f,c=7,n=s
वयम् मद् pos=n,g=,c=1,n=p
अमित्र अमित्र pos=n,comp=y
घ्न घ्न pos=a,g=m,c=8,n=s
निवसामो निवस् pos=v,p=1,n=p,l=lat
ऽकुतोभयाः अकुतोभय pos=a,g=m,c=1,n=p