Original

ऐलवंश्यास्तु ये राजंस्तथैवेक्ष्वाकवो नृपाः ।तानि चैकशतं विद्धि कुलानि भरतर्षभ ॥ ५ ॥

Segmented

ऐल-वंश्याः तु ये राजन् तथा एव इक्ष्वाकवः नृपाः तानि च एकशतम् विद्धि कुलानि भरत-ऋषभ

Analysis

Word Lemma Parse
ऐल ऐल pos=n,comp=y
वंश्याः वंश्य pos=n,g=m,c=1,n=p
तु तु pos=i
ये यद् pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
तथा तथा pos=i
एव एव pos=i
इक्ष्वाकवः इक्ष्वाकु pos=n,g=m,c=1,n=p
नृपाः नृप pos=n,g=m,c=1,n=p
तानि तद् pos=n,g=n,c=2,n=p
pos=i
एकशतम् एकशत pos=a,g=n,c=2,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
कुलानि कुल pos=n,g=n,c=2,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s