Original

पृथक्त्वेन द्रुता राजन्संक्षिप्य महतीं श्रियम् ।प्रपतामो भयात्तस्य सधनज्ञातिबान्धवाः ॥ ४८ ॥

Segmented

पृथक् त्वेन द्रुता राजन् संक्षिप्य महतीम् श्रियम् प्रपतामो भयात् तस्य स धन-ज्ञाति-बान्धवाः

Analysis

Word Lemma Parse
पृथक् पृथक् pos=i
त्वेन त्व pos=n,g=n,c=3,n=s
द्रुता द्रु pos=va,g=m,c=1,n=p,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
संक्षिप्य संक्षिप् pos=vi
महतीम् महत् pos=a,g=f,c=2,n=s
श्रियम् श्री pos=n,g=f,c=2,n=s
प्रपतामो प्रपत् pos=v,p=1,n=p,l=lat
भयात् भय pos=n,g=n,c=5,n=s
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
धन धन pos=n,comp=y
ज्ञाति ज्ञाति pos=n,comp=y
बान्धवाः बान्धव pos=n,g=m,c=1,n=p