Original

यदा त्वभ्येत्य पितरं सा वै राजीवलोचना ।कंसभार्या जरासंधं दुहिता मागधं नृपम् ॥ ४५ ॥

Segmented

यदा तु अभ्येत्य पितरम् सा वै राजीवलोचना कंस-भार्या जरासंधम् दुहिता मागधम् नृपम्

Analysis

Word Lemma Parse
यदा यदा pos=i
तु तु pos=i
अभ्येत्य अभ्ये pos=vi
पितरम् पितृ pos=n,g=m,c=2,n=s
सा तद् pos=n,g=f,c=1,n=s
वै वै pos=i
राजीवलोचना राजीवलोचना pos=n,g=f,c=1,n=s
कंस कंस pos=n,comp=y
भार्या भार्या pos=n,g=f,c=1,n=s
जरासंधम् जरासंध pos=n,g=m,c=2,n=s
दुहिता दुहितृ pos=n,g=f,c=1,n=s
मागधम् मागध pos=a,g=m,c=2,n=s
नृपम् नृप pos=n,g=m,c=2,n=s