Original

ततो वयममित्रघ्न तस्मिन्प्रतिगते नृपे ।पुनरानन्दिताः सर्वे मथुरायां वसामहे ॥ ४४ ॥

Segmented

ततो वयम् अमित्र-घ्न तस्मिन् प्रतिगते नृपे पुनः आनन्दिताः सर्वे मथुरायाम् वसामहे

Analysis

Word Lemma Parse
ततो ततस् pos=i
वयम् मद् pos=n,g=,c=1,n=p
अमित्र अमित्र pos=n,comp=y
घ्न घ्न pos=a,g=m,c=8,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
प्रतिगते प्रतिगम् pos=va,g=m,c=7,n=s,f=part
नृपे नृप pos=n,g=m,c=7,n=s
पुनः पुनर् pos=i
आनन्दिताः आनन्द् pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
मथुरायाम् मथुरा pos=n,g=f,c=7,n=s
वसामहे वस् pos=v,p=1,n=p,l=lat