Original

तथा तु डिभकं श्रुत्वा हंसः परपुरंजयः ।प्रपेदे यमुनामेव सोऽपि तस्यां न्यमज्जत ॥ ४२ ॥

Segmented

तथा तु डिभकम् श्रुत्वा हंसः परपुरंजयः प्रपेदे यमुनाम् एव सो ऽपि तस्याम् न्यमज्जत

Analysis

Word Lemma Parse
तथा तथा pos=i
तु तु pos=i
डिभकम् डिभक pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
हंसः हंस pos=n,g=m,c=1,n=s
परपुरंजयः परपुरंजय pos=a,g=m,c=1,n=s
प्रपेदे प्रपद् pos=v,p=3,n=s,l=lit
यमुनाम् यमुना pos=n,g=f,c=2,n=s
एव एव pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
तस्याम् तद् pos=n,g=f,c=7,n=s
न्यमज्जत निमज्ज् pos=v,p=3,n=s,l=lan