Original

विना हंसेन लोकेऽस्मिन्नाहं जीवितुमुत्सहे ।इत्येतां मतिमास्थाय डिभको निधनं गतः ॥ ४१ ॥

Segmented

विना हंसेन लोके अस्मिन् न अहम् जीवितुम् उत्सहे इति एताम् मतिम् आस्थाय डिभको निधनम् गतः

Analysis

Word Lemma Parse
विना विना pos=i
हंसेन हंस pos=n,g=m,c=3,n=s
लोके लोक pos=n,g=m,c=7,n=s
अस्मिन् इदम् pos=n,g=m,c=7,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
जीवितुम् जीव् pos=vi
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat
इति इति pos=i
एताम् एतद् pos=n,g=f,c=2,n=s
मतिम् मति pos=n,g=f,c=2,n=s
आस्थाय आस्था pos=vi
डिभको डिभक pos=n,g=m,c=1,n=s
निधनम् निधन pos=n,g=n,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part