Original

ऐलस्येक्ष्वाकुवंशस्य प्रकृतिं परिचक्षते ।राजानः श्रेणिबद्धाश्च ततोऽन्ये क्षत्रिया भुवि ॥ ४ ॥

Segmented

ऐलस्य इक्ष्वाकु-वंशस्य प्रकृतिम् परिचक्षते राजानः श्रेणी-बद्धाः च ततो ऽन्ये क्षत्रिया भुवि

Analysis

Word Lemma Parse
ऐलस्य ऐल pos=n,g=m,c=6,n=s
इक्ष्वाकु इक्ष्वाकु pos=n,comp=y
वंशस्य वंश pos=n,g=m,c=6,n=s
प्रकृतिम् प्रकृति pos=n,g=f,c=2,n=s
परिचक्षते परिचक्ष् pos=v,p=3,n=p,l=lat
राजानः राजन् pos=n,g=m,c=1,n=p
श्रेणी श्रेणि pos=n,comp=y
बद्धाः बन्ध् pos=va,g=m,c=1,n=p,f=part
pos=i
ततो ततस् pos=i
ऽन्ये अन्य pos=n,g=m,c=1,n=p
क्षत्रिया क्षत्रिय pos=n,g=m,c=1,n=p
भुवि भू pos=n,g=f,c=7,n=s