Original

अथ हंस इति ख्यातः कश्चिदासीन्महान्नृपः ।स चान्यैः सहितो राजन्संग्रामेऽष्टादशावरैः ॥ ३९ ॥

Segmented

अथ हंस इति ख्यातः कश्चिद् आसीत् महान् नृपः स च अन्यैः सहितो राजन् संग्रामे अष्टादश-अवरैः

Analysis

Word Lemma Parse
अथ अथ pos=i
हंस हंस pos=n,g=m,c=1,n=s
इति इति pos=i
ख्यातः ख्या pos=va,g=m,c=1,n=s,f=part
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
महान् महत् pos=a,g=m,c=1,n=s
नृपः नृप pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
अन्यैः अन्य pos=n,g=m,c=3,n=p
सहितो सहित pos=a,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
संग्रामे संग्राम pos=n,g=m,c=7,n=s
अष्टादश अष्टादशन् pos=a,comp=y
अवरैः अवर pos=a,g=m,c=3,n=p