Original

न हि केवलमस्माकं यावन्तोऽन्ये च पार्थिवाः ।तथैव तेषामासीच्च बुद्धिर्बुद्धिमतां वर ॥ ३८ ॥

Segmented

न हि केवलम् अस्माकम् यावन्तो ऽन्ये च पार्थिवाः तथा एव तेषाम् आसीत् च बुद्धिः बुद्धिमताम् वर

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
केवलम् केवलम् pos=i
अस्माकम् मद् pos=n,g=,c=6,n=p
यावन्तो यावत् pos=a,g=m,c=1,n=p
ऽन्ये अन्य pos=n,g=m,c=1,n=p
pos=i
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p
तथा तथा pos=i
एव एव pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
आसीत् अस् pos=v,p=3,n=s,l=lan
pos=i
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
बुद्धिमताम् बुद्धिमत् pos=a,g=m,c=6,n=p
वर वर pos=a,g=m,c=8,n=s