Original

तावुभौ सहितौ वीरौ जरासंधश्च वीर्यवान् ।त्रयस्त्रयाणां लोकानां पर्याप्ता इति मे मतिः ॥ ३७ ॥

Segmented

तौ उभौ सहितौ वीरौ जरासन्ध च वीर्यवान् त्रयः त्रयाणाम् लोकानाम् पर्याप्ता इति मे मतिः

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
सहितौ सहित pos=a,g=m,c=1,n=d
वीरौ वीर pos=n,g=m,c=1,n=d
जरासन्ध जरासंध pos=n,g=m,c=1,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
त्रयः त्रि pos=n,g=m,c=1,n=p
त्रयाणाम् त्रि pos=n,g=m,c=6,n=p
लोकानाम् लोक pos=n,g=m,c=6,n=p
पर्याप्ता पर्याप् pos=va,g=m,c=1,n=p,f=part
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s