Original

तस्य ह्यमरसंकाशौ बलेन बलिनां वरौ ।नामभ्यां हंसडिभकावित्यास्तां योधसत्तमौ ॥ ३६ ॥

Segmented

तस्य हि अमर-संकाशौ बलेन बलिनाम् वरौ नामभ्याम् हंस-डिभकौ इति आस्ताम् योध-सत्तमौ

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
हि हि pos=i
अमर अमर pos=n,comp=y
संकाशौ संकाश pos=n,g=m,c=1,n=d
बलेन बल pos=n,g=m,c=3,n=s
बलिनाम् बलिन् pos=a,g=m,c=6,n=p
वरौ वर pos=a,g=m,c=1,n=d
नामभ्याम् नामन् pos=n,g=n,c=3,n=d
हंस हंस pos=n,comp=y
डिभकौ डिभक pos=n,g=m,c=1,n=d
इति इति pos=i
आस्ताम् अस् pos=v,p=3,n=d,l=lan
योध योध pos=n,comp=y
सत्तमौ सत्तम pos=a,g=m,c=1,n=d