Original

अनारमन्तो निघ्नन्तो महास्त्रैः शतघातिभिः ।न हन्याम वयं तस्य त्रिभिर्वर्षशतैर्बलम् ॥ ३५ ॥

Segmented

अनारमन्तो निघ्नन्तो महा-अस्त्रैः शत-घातिन् न हन्याम वयम् तस्य त्रिभिः वर्ष-शतैः बलम्

Analysis

Word Lemma Parse
अनारमन्तो अनारमत् pos=a,g=m,c=1,n=p
निघ्नन्तो निहन् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
अस्त्रैः अस्त्र pos=n,g=n,c=3,n=p
शत शत pos=n,comp=y
घातिन् घातिन् pos=a,g=n,c=3,n=p
pos=i
हन्याम हन् pos=v,p=1,n=p,l=vidhilin
वयम् मद् pos=n,g=,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
त्रिभिः त्रि pos=n,g=n,c=3,n=p
वर्ष वर्ष pos=n,comp=y
शतैः शत pos=n,g=n,c=3,n=p
बलम् बल pos=n,g=n,c=2,n=s