Original

भये तु समुपक्रान्ते जरासंधे समुद्यते ।मन्त्रोऽयं मन्त्रितो राजन्कुलैरष्टादशावरैः ॥ ३४ ॥

Segmented

भये तु समुपक्रान्ते जरासंधे समुद्यते मन्त्रो ऽयम् मन्त्रितो राजन् कुलैः अष्टादश-अवरैः

Analysis

Word Lemma Parse
भये भय pos=n,g=n,c=7,n=s
तु तु pos=i
समुपक्रान्ते समुपक्रम् pos=va,g=n,c=7,n=s,f=part
जरासंधे जरासंध pos=n,g=m,c=7,n=s
समुद्यते समुद्यम् pos=va,g=m,c=7,n=s,f=part
मन्त्रो मन्त्र pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
मन्त्रितो मन्त्रय् pos=va,g=m,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
कुलैः कुल pos=n,g=n,c=3,n=p
अष्टादश अष्टादशन् pos=a,comp=y
अवरैः अवर pos=a,g=n,c=3,n=p