Original

ज्ञातित्राणमभीप्सद्भिरस्मत्संभावना कृता ।दत्त्वाक्रूराय सुतनुं तामाहुकसुतां तदा ॥ ३२ ॥

Segmented

ज्ञाति-त्राणम् अभीप्सद्भिः मद्-संभावना कृता दत्त्वा अक्रूराय सुतनुम् ताम् आहुक-सुताम् तदा

Analysis

Word Lemma Parse
ज्ञाति ज्ञाति pos=n,comp=y
त्राणम् त्राण pos=n,g=n,c=2,n=s
अभीप्सद्भिः अभीप्स् pos=va,g=m,c=3,n=p,f=part
मद् मद् pos=n,comp=y
संभावना सम्भावना pos=n,g=f,c=1,n=s
कृता कृ pos=va,g=f,c=1,n=s,f=part
दत्त्वा दा pos=vi
अक्रूराय अक्रूर pos=n,g=m,c=4,n=s
सुतनुम् सुतनु pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
आहुक आहुक pos=n,comp=y
सुताम् सुता pos=n,g=f,c=2,n=s
तदा तदा pos=i