Original

श्रैष्ठ्यं प्राप्तः स तस्यासीदतीवापनयो महान् ।भोजराजन्यवृद्धैस्तु पीड्यमानैर्दुरात्मना ॥ ३१ ॥

Segmented

श्रैष्ठ्यम् प्राप्तः स तस्य आसीत् अतीव अपनयः महान् भोज-राजन्य-वृद्धैः तु पीड्यमानैः दुरात्मना

Analysis

Word Lemma Parse
श्रैष्ठ्यम् श्रैष्ठ्य pos=n,g=n,c=2,n=s
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
अतीव अतीव pos=i
अपनयः अपनय pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
भोज भोज pos=n,comp=y
राजन्य राजन्य pos=n,comp=y
वृद्धैः वृद्ध pos=a,g=m,c=3,n=p
तु तु pos=i
पीड्यमानैः पीडय् pos=va,g=m,c=3,n=p,f=part
दुरात्मना दुरात्मन् pos=a,g=m,c=3,n=s