Original

अस्तिः प्राप्तिश्च नाम्ना ते सहदेवानुजेऽबले ।बलेन तेन स ज्ञातीनभिभूय वृथामतिः ॥ ३० ॥

Segmented

अस्तिः प्राप्तिः च नाम्ना ते सहदेव-अनुजे ऽबले बलेन तेन स ज्ञातीन् अभिभूय वृथामतिः

Analysis

Word Lemma Parse
अस्तिः अस्ति pos=n,g=f,c=1,n=s
प्राप्तिः प्राप्ति pos=n,g=f,c=1,n=s
pos=i
नाम्ना नामन् pos=n,g=n,c=3,n=s
ते तद् pos=n,g=f,c=1,n=d
सहदेव सहदेव pos=n,comp=y
अनुजे अनुजा pos=n,g=f,c=1,n=d
ऽबले अबल pos=a,g=f,c=1,n=d
बलेन बल pos=n,g=n,c=3,n=s
तेन तद् pos=n,g=n,c=3,n=s
तद् pos=n,g=m,c=1,n=s
ज्ञातीन् ज्ञाति pos=n,g=m,c=2,n=p
अभिभूय अभिभू pos=vi
वृथामतिः वृथामति pos=a,g=m,c=1,n=s