Original

कृतोऽयं कुलसंकल्पः क्षत्रियैर्वसुधाधिप ।निदेशवाग्भिस्तत्ते ह विदितं भरतर्षभ ॥ ३ ॥

Segmented

कृतो ऽयम् कुल-संकल्पः क्षत्रियैः वसुधा-अधिपैः निदेश-वाग्भिः तत् ते ह विदितम् भरत-ऋषभ

Analysis

Word Lemma Parse
कृतो कृ pos=va,g=m,c=1,n=s,f=part
ऽयम् इदम् pos=n,g=m,c=1,n=s
कुल कुल pos=n,comp=y
संकल्पः संकल्प pos=n,g=m,c=1,n=s
क्षत्रियैः क्षत्रिय pos=n,g=m,c=3,n=p
वसुधा वसुधा pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s
निदेश निदेश pos=n,comp=y
वाग्भिः वाच् pos=n,g=f,c=3,n=p
तत् तद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
pos=i
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s