Original

कस्यचित्त्वथ कालस्य कंसो निर्मथ्य बान्धवान् ।बार्हद्रथसुते देव्यावुपागच्छद्वृथामतिः ॥ २९ ॥

Segmented

कस्यचित् तु अथ कालस्य कंसो निर्मथ्य बान्धवान् बार्हद्रथ-सुते देव्यौ उपागच्छत् वृथामतिः

Analysis

Word Lemma Parse
कस्यचित् कश्चित् pos=n,g=m,c=6,n=s
तु तु pos=i
अथ अथ pos=i
कालस्य काल pos=n,g=m,c=6,n=s
कंसो कंस pos=n,g=m,c=1,n=s
निर्मथ्य निर्मथ् pos=vi
बान्धवान् बान्धव pos=n,g=m,c=2,n=p
बार्हद्रथ बार्हद्रथ pos=n,comp=y
सुते सुता pos=n,g=f,c=2,n=d
देव्यौ देवी pos=n,g=f,c=2,n=d
उपागच्छत् उपागम् pos=v,p=3,n=s,l=lan
वृथामतिः वृथामति pos=a,g=m,c=1,n=s