Original

तथैव सर्वपाञ्चाला जरासंधभयार्दिताः ।स्वराष्ट्रं संपरित्यज्य विद्रुताः सर्वतोदिशम् ॥ २८ ॥

Segmented

तथा एव सर्व-पाञ्चालाः जरासंध-भय-अर्दिताः स्व-राष्ट्रम् सम्परित्यज्य विद्रुताः सर्वतोदिशम्

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
सर्व सर्व pos=n,comp=y
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
जरासंध जरासंध pos=n,comp=y
भय भय pos=n,comp=y
अर्दिताः अर्दय् pos=va,g=m,c=1,n=p,f=part
स्व स्व pos=a,comp=y
राष्ट्रम् राष्ट्र pos=n,g=n,c=2,n=s
सम्परित्यज्य सम्परित्यज् pos=vi
विद्रुताः विद्रु pos=va,g=m,c=1,n=p,f=part
सर्वतोदिशम् सर्वतोदिशम् pos=i