Original

शाल्वेयानां च राजानः सोदर्यानुचरैः सह ।दक्षिणा ये च पाञ्चालाः पूर्वाः कुन्तिषु कोशलाः ॥ २६ ॥

Segmented

शाल्वेयानाम् च राजानः सोदर्य-अनुचरैः सह दक्षिणा ये च पाञ्चालाः पूर्वाः कुन्तिषु कोशलाः

Analysis

Word Lemma Parse
शाल्वेयानाम् शाल्वेय pos=n,g=m,c=6,n=p
pos=i
राजानः राजन् pos=n,g=m,c=1,n=p
सोदर्य सोदर्य pos=a,comp=y
अनुचरैः अनुचर pos=n,g=m,c=3,n=p
सह सह pos=i
दक्षिणा दक्षिण pos=a,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
पूर्वाः पूर्व pos=n,g=m,c=1,n=p
कुन्तिषु कुन्ति pos=n,g=m,c=7,n=p
कोशलाः कोशल pos=n,g=m,c=1,n=p