Original

शूरसेना भद्रकारा बोधाः शाल्वाः पटच्चराः ।सुस्थराश्च सुकुट्टाश्च कुणिन्दाः कुन्तिभिः सह ॥ २५ ॥

Segmented

शूरसेना भद्रकारा बोधाः शाल्वाः पटच्चराः सुस्थराः च सुकुट्टाः च कुणिन्दाः कुन्तिभिः सह

Analysis

Word Lemma Parse
शूरसेना शूरसेन pos=n,g=m,c=1,n=p
भद्रकारा भद्रकार pos=n,g=m,c=1,n=p
बोधाः बोध pos=n,g=m,c=1,n=p
शाल्वाः शाल्व pos=n,g=m,c=1,n=p
पटच्चराः पटच्चर pos=n,g=m,c=1,n=p
सुस्थराः सुस्थर pos=n,g=m,c=1,n=p
pos=i
सुकुट्टाः सुकुट्ट pos=n,g=m,c=1,n=p
pos=i
कुणिन्दाः कुणिन्द pos=n,g=m,c=1,n=p
कुन्तिभिः कुन्ति pos=n,g=m,c=3,n=p
सह सह pos=i