Original

न कुलं न बलं राजन्नभिजानंस्तथात्मनः ।पश्यमानो यशो दीप्तं जरासंधमुपाश्रितः ॥ २३ ॥

Segmented

न कुलम् न बलम् राजन्न् अभिज्ञा तथा आत्मनः पश्यमानो यशः-दीप्तम् जरासंधम् उपाश्रितः

Analysis

Word Lemma Parse
pos=i
कुलम् कुल pos=n,g=n,c=2,n=s
pos=i
बलम् बल pos=n,g=n,c=2,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
अभिज्ञा अभिज्ञा pos=va,g=m,c=1,n=s,f=part
तथा तथा pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
पश्यमानो पश् pos=va,g=m,c=1,n=s,f=part
यशः यशस् pos=n,comp=y
दीप्तम् दीप् pos=va,g=m,c=2,n=s,f=part
जरासंधम् जरासंध pos=n,g=m,c=2,n=s
उपाश्रितः उपाश्रि pos=va,g=m,c=1,n=s,f=part