Original

प्रियाण्याचरतः प्रह्वान्सदा संबन्धिनः सतः ।भजतो न भजत्यस्मानप्रियेषु व्यवस्थितः ॥ २२ ॥

Segmented

प्रियाणि आचः प्रह्वान् सदा संबन्धिनः सतः भजतो न भजति अस्मान् अप्रियेषु व्यवस्थितः

Analysis

Word Lemma Parse
प्रियाणि प्रिय pos=a,g=n,c=2,n=p
आचः आचर् pos=va,g=m,c=2,n=p,f=part
प्रह्वान् प्रह्व pos=a,g=m,c=2,n=p
सदा सदा pos=i
संबन्धिनः सम्बन्धिन् pos=a,g=m,c=2,n=p
सतः सत् pos=a,g=m,c=2,n=p
भजतो भज् pos=va,g=m,c=2,n=p,f=part
pos=i
भजति भज् pos=v,p=3,n=s,l=lat
अस्मान् मद् pos=n,g=m,c=2,n=p
अप्रियेषु अप्रिय pos=a,g=n,c=7,n=p
व्यवस्थितः व्यवस्था pos=va,g=m,c=1,n=s,f=part