Original

भ्राता यस्याहृतिः शूरो जामदग्न्यसमो युधि ।स भक्तो मागधं राजा भीष्मकः परवीरहा ॥ २१ ॥

Segmented

भ्राता यस्य आहृति शूरो जामदग्न्य-समः युधि स भक्तो मागधम् राजा भीष्मकः पर-वीर-हा

Analysis

Word Lemma Parse
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
आहृति आहृति pos=n,g=m,c=1,n=s
शूरो शूर pos=n,g=m,c=1,n=s
जामदग्न्य जामदग्न्य pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
युधि युध् pos=n,g=f,c=7,n=s
तद् pos=n,g=m,c=1,n=s
भक्तो भक्त pos=a,g=m,c=1,n=s
मागधम् मागध pos=n,g=m,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
भीष्मकः भीष्मक pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s