Original

जरासंधं गतस्त्वेवं पुरा यो न मया हतः ।पुरुषोत्तमविज्ञातो योऽसौ चेदिषु दुर्मतिः ॥ १७ ॥

Segmented

जरासंधम् गतः तु एवम् पुरा यो न मया हतः पुरुष-उत्तम-विज्ञातः यो ऽसौ चेदिषु दुर्मतिः

Analysis

Word Lemma Parse
जरासंधम् जरासंध pos=n,g=m,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
एवम् एवम् pos=i
पुरा पुरा pos=i
यो यद् pos=n,g=m,c=1,n=s
pos=i
मया मद् pos=n,g=,c=3,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part
पुरुष पुरुष pos=n,comp=y
उत्तम उत्तम pos=a,comp=y
विज्ञातः विज्ञा pos=va,g=m,c=1,n=s,f=part
यो यद् pos=n,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
चेदिषु चेदि pos=n,g=m,c=7,n=p
दुर्मतिः दुर्मति pos=a,g=m,c=1,n=s