Original

मातुलो भवतः शूरः पुरुजित्कुन्तिवर्धनः ।स ते संनतिमानेकः स्नेहतः शत्रुतापनः ॥ १६ ॥

Segmented

मातुलो भवतः शूरः पुरुजित् कुन्ति-वर्धनः स ते संनतिमान् एकः स्नेहतः शत्रु-तापनः

Analysis

Word Lemma Parse
मातुलो मातुल pos=n,g=m,c=1,n=s
भवतः भवत् pos=a,g=m,c=6,n=s
शूरः शूर pos=n,g=m,c=1,n=s
पुरुजित् पुरुजित् pos=n,g=m,c=1,n=s
कुन्ति कुन्ति pos=n,comp=y
वर्धनः वर्धन pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
संनतिमान् संनतिमन्त् pos=n,g=m,c=1,n=s
एकः एक pos=n,g=m,c=1,n=s
स्नेहतः स्नेह pos=n,g=m,c=5,n=s
शत्रु शत्रु pos=n,comp=y
तापनः तापन pos=a,g=m,c=1,n=s