Original

स्नेहबद्धस्तु पितृवन्मनसा भक्तिमांस्त्वयि ।प्रतीच्यां दक्षिणं चान्तं पृथिव्याः पाति यो नृपः ॥ १५ ॥

Segmented

स्नेह-बद्धः तु पितृ-वत् मनसा भक्तिमान् त्वे प्रतीच्याम् दक्षिणम् च अन्तम् पृथिव्याः पाति यो नृपः

Analysis

Word Lemma Parse
स्नेह स्नेह pos=n,comp=y
बद्धः बन्ध् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
पितृ पितृ pos=n,comp=y
वत् वत् pos=i
मनसा मनस् pos=n,g=n,c=3,n=s
भक्तिमान् भक्तिमत् pos=a,g=m,c=1,n=s
त्वे त्वद् pos=n,g=,c=7,n=s
प्रतीच्याम् प्रतीची pos=n,g=f,c=7,n=s
दक्षिणम् दक्षिण pos=a,g=m,c=2,n=s
pos=i
अन्तम् अन्त pos=n,g=m,c=2,n=s
पृथिव्याः पृथिवी pos=n,g=f,c=6,n=s
पाति पा pos=v,p=3,n=s,l=lat
यो यद् pos=n,g=m,c=1,n=s
नृपः नृप pos=n,g=m,c=1,n=s