Original

भगदत्तो महाराज वृद्धस्तव पितुः सखा ।स वाचा प्रणतस्तस्य कर्मणा चैव भारत ॥ १४ ॥

Segmented

भगदत्तो महा-राज वृद्धः ते पितुः सखा स वाचा प्रणतः तस्य कर्मणा च एव भारत

Analysis

Word Lemma Parse
भगदत्तो भगदत्त pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
वृद्धः वृद्ध pos=a,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
सखा सखि pos=n,g=,c=1,n=s
तद् pos=n,g=m,c=1,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
प्रणतः प्रणम् pos=va,g=m,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
pos=i
एव एव pos=i
भारत भारत pos=n,g=m,c=8,n=s