Original

मुरं च नरकं चैव शास्ति यो यवनाधिपौ ।अपर्यन्तबलो राजा प्रतीच्यां वरुणो यथा ॥ १३ ॥

Segmented

मुरम् च नरकम् च एव शास्ति यो यवन-अधिपौ अपर्यन्त-बलः राजा प्रतीच्याम् वरुणो यथा

Analysis

Word Lemma Parse
मुरम् मुर pos=n,g=m,c=2,n=s
pos=i
नरकम् नरक pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
शास्ति शास् pos=v,p=3,n=s,l=lat
यो यद् pos=n,g=m,c=1,n=s
यवन यवन pos=n,comp=y
अधिपौ अधिप pos=n,g=m,c=2,n=d
अपर्यन्त अपर्यन्त pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
प्रतीच्याम् प्रतीची pos=n,g=f,c=7,n=s
वरुणो वरुण pos=n,g=m,c=1,n=s
यथा यथा pos=i