Original

दन्तवक्रः करूषश्च कलभो मेघवाहनः ।मूर्ध्ना दिव्यं मणिं बिभ्रद्यं तं भूतमणिं विदुः ॥ १२ ॥

Segmented

दन्तवक्रः करूषः च कलभो मेघवाहनः मूर्ध्ना दिव्यम् मणिम् बिभ्रद् यम् तम् भूत-मणिम् विदुः

Analysis

Word Lemma Parse
दन्तवक्रः दन्तवक्र pos=n,g=m,c=1,n=s
करूषः करूष pos=n,g=m,c=1,n=s
pos=i
कलभो कलभ pos=n,g=m,c=1,n=s
मेघवाहनः मेघवाहन pos=n,g=m,c=1,n=s
मूर्ध्ना मूर्धन् pos=n,g=m,c=3,n=s
दिव्यम् दिव्य pos=a,g=m,c=2,n=s
मणिम् मणि pos=n,g=m,c=2,n=s
बिभ्रद् भृ pos=va,g=m,c=1,n=s,f=part
यम् यद् pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
भूत भूत pos=n,comp=y
मणिम् मणि pos=n,g=m,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit