Original

तमेव च महाराज शिष्यवत्समुपस्थितः ।वक्रः करूषाधिपतिर्मायायोधी महाबलः ॥ १० ॥

Segmented

तम् एव च महा-राज शिष्य-वत् समुपस्थितः वक्रः करूष-अधिपतिः माया-योधी महा-बलः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
शिष्य शिष्य pos=n,comp=y
वत् वत् pos=i
समुपस्थितः समुपस्था pos=va,g=m,c=1,n=s,f=part
वक्रः वक्र pos=n,g=m,c=1,n=s
करूष करूष pos=n,comp=y
अधिपतिः अधिपति pos=n,g=m,c=1,n=s
माया माया pos=n,comp=y
योधी योधिन् pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s